4. उदाहरणमनुसृत्य प्रकृतिप्रत्ययसंयोगं कुरुत-
यथा- आ + गम् + ल्यप्
आगत्य
सम् + पूज् + ल्यप्
सम्पूज्य
(क) अभि + गम् + ल्यप्
(ख) वि + हा + ल्यप्
(ग) निर् + गम् + ल्यप्
(घ) वि + हस् + ल्यप्
(ङ) प्र + क्लृप् (कृप्) + ल्यप्
(च) सम् + बुध् + ल्यप्​

Respuesta :

(क) अभि + गम् + ल्यप् = अभिगम्य

(ख) वि + हा + ल्यप् = विहाय

(ग) निर् + गम् + ल्यप् = निर्गत्य

(घ) वि + हस् + ल्यप् = विहस्य

(ङ) प्र + क्लृप् (कृप्) + ल्यप् = प्रकृप्य

(च) सम् + बुध् + ल्यप् = सम्बुध्य